वांछित मन्त्र चुनें

यः सु॑ष॒व्यः सु॒दक्षि॑ण इ॒नो यः सु॒क्रतु॑र्गृ॒णे । य आ॑क॒रः स॒हस्रा॒ यः श॒ताम॑घ॒ इन्द्रो॒ यः पू॒र्भिदा॑रि॒तः ॥

अंग्रेज़ी लिप्यंतरण

yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukratur gṛṇe | ya ākaraḥ sahasrā yaḥ śatāmagha indro yaḥ pūrbhid āritaḥ ||

पद पाठ

यः । सु॒ऽस॒व्यः । सु॒ऽदक्षि॑णः । इ॒नः । यः । सु॒ऽक्रतुः॑ । गृ॒णे । यः । आ॒ऽक॒रः । स॒हस्रा॑ । यः । श॒तऽम॑घः । इन्द्रः॑ । यः । पूः॒ऽभित् । आ॒रि॒तः ॥ ८.३३.५

ऋग्वेद » मण्डल:8» सूक्त:33» मन्त्र:5 | अष्टक:6» अध्याय:3» वर्ग:7» मन्त्र:5 | मण्डल:8» अनुवाक:5» मन्त्र:5